Go To Mantra

ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिप॑: । इन्द्रा॑य मत्स॒रं मद॑म् ॥

English Transliteration

etam mṛjanti marjyam pavamānaṁ daśa kṣipaḥ | indrāya matsaram madam ||

Pad Path

ए॒तम् । मृ॒ज॒न्ति॒ । मर्ज्य॑म् । पव॑मानम् । दश॑ । क्षिपः॑ । इन्द्रा॑य । म॒त्स॒रम् । मद॑म् ॥ ९.४६.६

Rigveda » Mandal:9» Sukta:46» Mantra:6 | Ashtak:7» Adhyay:1» Varga:3» Mantra:6 | Mandal:9» Anuvak:2» Mantra:6


Reads times

ARYAMUNI

Word-Meaning: - (पवमानम्) सबको पवित्र करनेवाले (मर्ज्यम् एतम्) संभजनीय उस परमात्मा को (दश क्षिपः मृजन्ति) दश इन्द्रियें ज्ञानगोचर करती हैं। जो परमात्मा (इन्द्राय मत्सरम्) जीवात्मा के लिये आह्लादकारक मद है ॥६॥
Connotation: - परमात्मा ही जीवात्मा के लिये एकमात्र आनन्द का स्त्रोत है। उसी के आनन्द का लाभ करके जीव आनन्दित होता है ॥६॥३॥ यह ४६ वाँ सूक्त और तीसरा वर्ग समाप्त हुआ ॥
Reads times

ARYAMUNI

Word-Meaning: - (पवमानम्) सर्वपवित्रकर्तारं (मर्ज्यम् एतम्) संसेवनीयमिमं परमात्मानं (दश क्षिपः मृजन्ति) दश इमानि इन्द्रियाणि ज्ञानविषयं कुर्वन्ति। यः परमात्मा (इन्द्राय मत्सरम्) जीवात्मने आनन्ददायको मदोऽस्ति ॥६॥ इति षट्चत्वारिंशत्तमं सूक्तं तृतीयो वर्गश्च समाप्तः ॥